न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ॥ २१ ॥
On him (who, for the reasons stated, appropriates another’s possessions), a righteous king shall not inflict punishment; for (in that case) a Brahmana pines with hunger through the Kshatriya’s want of care.