त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति । अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥ ७७ ॥
sanskrit
(Passing) from the Brahmana to the Kshatriya, three acts (incumbent on the former) are forbidden, (viz.) teaching, sacrificing for others, and, thirdly, the acceptance of gifts.
english translation