क्षत्त्र्युग्रपुक्कसानां तु बिलौकोवधबन्धनम् । धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ ४९ ॥
sanskrit
To Kshattris, Ugras, and Pukkasas, catching and killing (animals) living in holes; to Dhigvanas, working in leather; to Venas, playing drums.
english translation