Manusmriti

Progress:81.4%

वैश्यात् तु जायते व्रात्यात् सुधन्वाऽचार्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ २३ ॥

sanskrit

From a Vratya (of the) Vaisya (caste) are born a Sudhanvan, an Akarya, a Karusha, a Viganman, a Maitra, and a Satvata.

english translation

vaizyAt tu jAyate vrAtyAt sudhanvA'cArya eva ca | kAruSazca vijanmA ca maitraH sAtvata eva ca || 23 ||

hk transliteration