Progress:81.3%
व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ २१ ॥
sanskrit
But from a Vratya (of the) Brahmana (caste) spring the wicked Bhriggakantaka, the Avantya, the Vatadhana, the Pushpadha, and the Saikha.
english translation
vrAtyAt tu jAyate viprAt pApAtmA bhUrjakaNTakaH | AvantyavATadhAnau ca puSpadhaH zaikha eva ca || 21 ||
hk transliteration
Manusmriti
Progress:81.3%
व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ २१ ॥
sanskrit
But from a Vratya (of the) Brahmana (caste) spring the wicked Bhriggakantaka, the Avantya, the Vatadhana, the Pushpadha, and the Saikha.
english translation
vrAtyAt tu jAyate viprAt pApAtmA bhUrjakaNTakaH | AvantyavATadhAnau ca puSpadhaH zaikha eva ca || 21 ||
hk transliteration