धर्मैप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः । मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ १२७ ॥
(Sudras) who are desirous to gain merit, and know (their) duty, commit no sin, but gain praise, if they imitate the practice of virtuous men without reciting sacred texts.