Mahabharat

Progress:44.2%

विदितं चापि ते सर्वं यथावृत्थः स कौरवः पाण्डवश च यथावृत्तः कुन्तीपुत्रॊ युधिष्ठिरः ॥ ५-६-४ ॥

‘You know well the character of the chief of the Kuru race, and also the nature of Yudhishthira, the son of Kunti.’ ॥ 5-6-4 ॥

english translation

viditaM cApi te sarvaM yathAvRtthaH sa kauravaH pANDavaza ca yathAvRttaH kuntIputrò yudhiSThiraH ॥ 5-6-4 ॥

hk transliteration by Sanscript