1.
प्रथम अध्याय
prathama adhyAya
2.
द्वितीय अध्याय
dvitIya adhyAya
3.
तृतीय अध्याय
tRtIya adhyAya
4.
चतुर्थः अध्यायः
caturthaH adhyAyaH
5.
पंचम अध्याय
paMcama adhyAya
6.
षष्ठम् अध्याय
SaSTham adhyAya
•
सप्तम अध्याय
saptama adhyAya
8.
अष्टम अध्याय
aSTama adhyAya
9.
नवम अध्याय
navama adhyAya
10.
दशम अध्याय
dazama adhyAya
11.
एकादश अध्याय
ekAdaza adhyAya
12.
द्वादश अध्याय
dvAdaza adhyAya
13.
त्रयोदश अध्याय
trayodaza adhyAya
14.
चतुर्दश अध्याय
caturdaza adhyAya
15.
पञ्चदश
paJcadaza
16.
षोडश अध्याय
SoDaza adhyAya
17.
सप्तदश अध्याय
saptadaza adhyAya
Progress:37.2%
विप्रयोर्विप्रवहन्योश्च दम्पत्योः स्वामिभृत्ययोः । अन्तरेण न गन्तव्यं हलस्य वृषभस्य च II५II
sanskrit
One should not pass through two Brahmins, the Brahmin and the fire burning in his yagya, the husband and wife, the master and his servant, the plow and the ox.
english translation
hindi translation
viprayorvipravahanyozca dampatyoH svAmibhRtyayoH | antareNa na gantavyaM halasya vRSabhasya ca II5II
hk transliteration
Chanakya Neeti
Progress:37.2%
विप्रयोर्विप्रवहन्योश्च दम्पत्योः स्वामिभृत्ययोः । अन्तरेण न गन्तव्यं हलस्य वृषभस्य च II५II
sanskrit
One should not pass through two Brahmins, the Brahmin and the fire burning in his yagya, the husband and wife, the master and his servant, the plow and the ox.
english translation
hindi translation
viprayorvipravahanyozca dampatyoH svAmibhRtyayoH | antareNa na gantavyaM halasya vRSabhasya ca II5II
hk transliteration