Charak Samhita

Progress:74.1%

अथनिग्रहस्थानं- निग्रहस्थानंनामपराजयप्राप्तिः; तच्चत्रिरभिहितस्यवाक्यस्यापरिज्ञानंपरिषदिविज्ञानवत्यां, यद्वाअननुयोज्यस्यानुयोगोऽनुयोज्यस्यचाननुयोगः| प्रतिज्ञाहानिः, अभ्यनुज्ञा, कालातीतवचनम्, अहेतुः, न्यूनम्, अधिकं, व्यर्थम्, अनर्थकं, पुनरुक्तं, विरुद्धं, हेत्वन्तरम्, अर्थान्तरंचनिग्रहस्थानम् ||६५||

sanskrit

[44.Nigrahasthana (stage of defeat and its reasons)] Nigrahasthana is that by which one is defeated. It consists of not understanding a statement even if repeated thrice in a learned assembly or questioning where it is not pertinent and not questioning where it is pertinent. Over and above, pratijnahani, abhyanujna, kalatita vachana, ahetu, nyuna, adhika, vyartha, anarthaka, punarukta, viruddha, hetvantara and arthantara are reasons of defeat.

english translation

athanigrahasthAnaM- nigrahasthAnaMnAmaparAjayaprAptiH; taccatrirabhihitasyavAkyasyAparijJAnaMpariSadivijJAnavatyAM, yadvAananuyojyasyAnuyogo'nuyojyasyacAnanuyogaH| pratijJAhAniH, abhyanujJA, kAlAtItavacanam, ahetuH, nyUnam, adhikaM, vyartham, anarthakaM, punaruktaM, viruddhaM, hetvantaram, arthAntaraMcanigrahasthAnam ||65||

hk transliteration