Charak Samhita

Progress:32.7%

यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः| सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति| स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन ||३||

sanskrit

[Srotas (channels of transport and transformation)] There are as many types of srotas as there are corporeal entities. All such entities do not arise or decay in the absence of srotas. Srotamsi are defined as inner transporting channels of dhatu undergoing transformation.

english translation

yAvantaH puruSe mUrtimanto bhAvavizeSAstAvanta evAsmin srotasAM prakAravizeSAH| sarve hi bhAvA puruSe nAntareNa srotAMsyabhinirvartante, kSayaM vA'pyabhigacchanti| srotAMsi khalu pariNAmamApadyamAnAnAM dhAtUnAmabhivAhIni bhavantyayanArthena ||3||

hk transliteration