Charak Samhita

Progress:2.0%

रसदोषसन्निपाते तु ये रसा यैर्दोषैः समानगुणाः समानगुणभूयिष्ठा वा भवन्ति ते तानभिवर्धयन्ति, विपरीतगुणा विपरीतगुणभूयिष्ठा वा शमयन्त्यभ्यस्यमाना इति| एतद्व्यवस्थाहेतोः षट्त्वमुपदिश्यते रसानां परस्परेणासंसृष्टानां, त्रित्वं च दोषाणाम् ||७||

sanskrit

In case of the conjunction of rasa and dosha, rasas aggravate those dosha sharing similar properties and pacify those that have opposing or antagonistic properties. This explains six rasas for the three dosha.

english translation

rasadoSasannipAte tu ye rasA yairdoSaiH samAnaguNAH samAnaguNabhUyiSThA vA bhavanti te tAnabhivardhayanti, viparItaguNA viparItaguNabhUyiSThA vA zamayantyabhyasyamAnA iti| etadvyavasthAhetoH SaTtvamupadizyate rasAnAM paraspareNAsaMsRSTAnAM, tritvaM ca doSANAm ||7||

hk transliteration