Charak Samhita

Progress:1.7%

तत्र दोषमेकैकं त्रयस्त्रयो रसा जनयन्ति, त्रयस्त्रयश्चोपशमयन्ति| तद्यथा- कटुतिक्तकषाया वातं जनयन्ति, मधुराम्ललवणास्त्वेनं शमयन्ति; कट्वम्ललवणाः पित्तं जनयन्ति, मधुरतिक्तकषायास्त्वेनच्छ्मयन्ति; मधुराम्ललवणाः श्लेष्माणं जनयन्ति, कटुतिक्तकषायास्त्वेनं शमयन्ति ||६||

sanskrit

Three rasas aggravate one dosha while the other three pacify it. For example, pungent, bitter and astringent (rasa) aggravate vata while sweet, sour and saline pacify it. Likewise, pungent, sour and saline rasas aggravate pitta while sweet, bitter and astringent ones pacify it. Sweet, sour and saline rasa aggravate kapha while pungent, bitter and astringent pacify it.

english translation

tatra doSamekaikaM trayastrayo rasA janayanti, trayastrayazcopazamayanti| tadyathA- kaTutiktakaSAyA vAtaM janayanti, madhurAmlalavaNAstvenaM zamayanti; kaTvamlalavaNAH pittaM janayanti, madhuratiktakaSAyAstvenacchmayanti; madhurAmlalavaNAH zleSmANaM janayanti, kaTutiktakaSAyAstvenaM zamayanti ||6||

hk transliteration