Charak Samhita

Progress:3.9%

तत्र तैलं स्नेहौष्ण्यगौरवोपपन्नत्वाद्वातं जयति सततमभ्यस्यमानं; वातो हि रौक्ष्यशैत्यलाघवोपपन्नो विरुद्धगुणो भवति, विरुद्धगुणसन्निपाते हि भूयसाऽल्पमवजीयते, तस्मात्तैलं वातं जयति सततमभ्यस्यमानम्| सर्पिः खल्वेवमेव पित्तं जयति, माधुर्याच्छैत्यान्मन्दत्वाच्च; पित्तं ह्यमधुरमुष्णं तीक्ष्णं च| मधु च श्लेष्माणं जयति, रौक्ष्यात्तैक्ष्ण्यात् कषायत्वाच्च; श्लेष्मा हि स्निग्धो मन्दो मधुरश्च | यच्चान्यदपि किञ्चिद्द्रव्यमेवं वातपित्तकफेभ्यो गुणतो विपरीतं स्यात्तच्चैताञ्जयत्यभ्यस्यमानम् ||१४||

sanskrit

Oil possesses the properties of unctuousness, hotness and heaviness and as such pacifies vata when used regularly. Vata possesses roughness, coldness and lightness and is thus pacified by the habitual use of oil. In the same way, ghee’s sweetness, coldness and dullness overcomes pitta’s non-sweet, hot and sharp properties. Finally, honey’s roughness, sharpness and astringency neutralizes the effects of kapha’s unctuous, dull and sweet properties. Any other substance which is antagonistic in properties to vata, pitta and kapha will similarly help in pacifying them when used regularly.

english translation

tatra tailaM snehauSNyagauravopapannatvAdvAtaM jayati satatamabhyasyamAnaM; vAto hi raukSyazaityalAghavopapanno viruddhaguNo bhavati, viruddhaguNasannipAte hi bhUyasA'lpamavajIyate, tasmAttailaM vAtaM jayati satatamabhyasyamAnam| sarpiH khalvevameva pittaM jayati, mAdhuryAcchaityAnmandatvAcca; pittaM hyamadhuramuSNaM tIkSNaM ca| madhu ca zleSmANaM jayati, raukSyAttaikSNyAt kaSAyatvAcca; zleSmA hi snigdho mando madhurazca | yaccAnyadapi kiJciddravyamevaM vAtapittakaphebhyo guNato viparItaM syAttaccaitAJjayatyabhyasyamAnam ||14||

hk transliteration