Charak Samhita

Progress:52.5%

भवन्ति चात्र- न कर्तुरिन्द्रियाभावात् कार्यज्ञानं प्रवर्तते| या क्रिया वर्तते भावैः सा विना तैर्न वर्तते ||१९||

sanskrit

भवन्ति चात्र- न कर्तुरिन्द्रियाभावात् कार्यज्ञानं प्रवर्तते| या क्रिया वर्तते भावैः सा विना तैर्न वर्तते||१९|| It(the soul) cannot perform various actions in the absence of the sense organs though awareness exists. So it is not possible to perform any action in the absence of sense organs.

english translation

bhavanti cAtra- na karturindriyAbhAvAt kAryajJAnaM pravartate| yA kriyA vartate bhAvaiH sA vinA tairna vartate ||19||

hk transliteration