Charak Samhita

Progress:50.8%

रसजश्चायं गर्भः| न हि रसादृते मातुः प्राणयात्राऽपि स्यात्, किं पुनर्गर्भजन्म| न चैवासम्यगुपयुज्यमाना रसा गर्भमभिनिर्वर्तयन्ति, न च केवलं सम्यगुपयोगादेव रसानां गर्भाभिनिर्वृत्तिर्भवति,समुदायोऽप्यत्र कारणमुच्यते| यानि तु खल्वस्य गर्भस्य रसजानि, यानि चास्य रसतः सम्भवतः सम्भवन्ति, तान्यनुव्याख्यास्यामः; तद्यथा-शरीरस्याभिनिर्वृत्तिरभिवृद्धिः प्राणानुबन्धस्तृप्तिः पुष्टिरुत्साहश्चेति (रसजानि) ||१२||

sanskrit

The embryo is produced from rasa. Without rasa (nutritive fluid), even the mother cannot survive, hence neither can the embryo. Improper nourishment does not contribute to the embryogenesis. On the contrary, neither is an embryo formed simply due to adequate nourishment. In this case too, the blending of all the factors is responsible for embryogenesis. We shall hereby describe the aspects of the individual derived from 'rasa. These are: formation and growth of the body, sustenance of life, satiety, nourishment and enthusiasm.

english translation

rasajazcAyaM garbhaH| na hi rasAdRte mAtuH prANayAtrA'pi syAt, kiM punargarbhajanma| na caivAsamyagupayujyamAnA rasA garbhamabhinirvartayanti, na ca kevalaM samyagupayogAdeva rasAnAM garbhAbhinirvRttirbhavati,samudAyo'pyatra kAraNamucyate| yAni tu khalvasya garbhasya rasajAni, yAni cAsya rasataH sambhavataH sambhavanti, tAnyanuvyAkhyAsyAmaH; tadyathA-zarIrasyAbhinirvRttirabhivRddhiH prANAnubandhastRptiH puSTirutsAhazceti (rasajAni) ||12||

hk transliteration