Charak Samhita

Progress:37.6%

शुक्रं तदस्य प्रवदन्ति धीरा यद्धीयते गर्भसमुद्भवाय| वाय्वग्निभूम्यब्गुणपादवत्तत् षड्भ्यो रसेभ्यः प्रभवश्च तस्य ||४||

sanskrit

The wise call it shukra, that which is implanted for the conception of an embryo. It is made up of four elements-vayu, agni, prithvi and apa (four mahabhutas) which contribute one fourth of the attributes of each of the mahabhuta and is originated from six rasas.

english translation

zukraM tadasya pravadanti dhIrA yaddhIyate garbhasamudbhavAya| vAyvagnibhUmyabguNapAdavattat SaDbhyo rasebhyaH prabhavazca tasya ||4||

hk transliteration