Charak Samhita

Progress:43.8%

वर्षासु काष्ठाश्मघनाम्बुवेगास्तरोः सरित्स्रोतसि संस्थितस्य| यथैव कुर्युर्विकृतिं तथैव गर्भस्य कुक्षौ नियतस्य दोषाः ||३०||

sanskrit

Just as in the rainy season, wood, stone pieces and water current cause derangements in a tree situated in the river stream, doshas cause abnormalities in fetus situated in the womb.

english translation

varSAsu kASThAzmaghanAmbuvegAstaroH saritsrotasi saMsthitasya| yathaiva kuryurvikRtiM tathaiva garbhasya kukSau niyatasya doSAH ||30||

hk transliteration