Charak Samhita

Progress:95.8%

तिन्दुकं च विजानीयात् कवलग्रहमेव च। द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा॥९१॥

tinduka or kavalagraha); 2 Suvarna: 1 Palaardha (sukti,astamikaa);

english translation

tindukaM ca vijAnIyAt kavalagrahameva ca। dve suvarNe palArdhaM syAcchuktiraSTamikA tathA॥91॥

hk transliteration by Sanscript

द्वे पलार्धे पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका। बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विदुः॥९२॥

2 Palaardha: 1 Pala (mushti, prakunca, caturthikaa, bilva, shodashikaa, aamra); 2 Pala: 1 Prasruta (ashtamaan);

english translation

dve palArdhe palaM muSTiH prakuJco'tha caturthikA। bilvaM SoDazikA cAmraM dve pale prasRtaM viduH॥92॥

hk transliteration by Sanscript

अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका। पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा॥९३॥

4 Pala: 1 Anjali (kudava); 2 Kudava: 1 Maanikaa; 4 Kudava: 1 Prastha;

english translation

aSTamAnaM tu vijJeyaM kuDavau dvau tu mAnikA। palaM caturguNaM vidyAdaJjaliM kuDavaM tathA॥93॥

hk transliteration by Sanscript

चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्। पात्रं तदेव विज्ञेयं कंसः प्रस्थाष्टकं तथा॥९४॥

4 Prastha: 1 Aadaka (paatra); 8 Prastha: 1 Kansa;

english translation

catvAraH kuDavAH prasthazcatuHprasthamathADhakam। pAtraM tadeva vijJeyaM kaMsaH prasthASTakaM tathA॥94॥

hk transliteration by Sanscript

कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्। स एव कलशः ख्यातो घटमुन्मानमेव च॥९५॥

4 Kansa: 1 Drona (aarmana, nlvana, kalasha, ghata, unmaan);

english translation

kaMsazcaturguNo droNazcArmaNaM nalvaNaM ca tat। sa eva kalazaH khyAto ghaTamunmAnameva ca॥95॥

hk transliteration by Sanscript