1.
मदनकल्पः
Madanakalpa Adhyaya (Pharmaceutical preparations of Madanaphala)
2.
जीमूतककल्पः
Jimutaka Kalpa Adhyaya (Pharmaceutical preparations of Jimutaka)
3.
इक्ष्वाकुकल्पः
Ikshvaku Kalpa Adhyaya (Pharmaceutical preparations of Ikshvaku)
4.
धामार्गवकल्पः
Dhamargava Kalpa Adhyaya [Pharmaceutical preparations of Dhamargava]
5.
वत्सककल्पः
Vatsaka Kalpa Adhyaya (Pharmaceutical preparations of Vatsaka)
6.
कृतवेधनकल्पः
Kritavedhana Kalpa Adhyaya (Pharmaceutical preparations of Kritavedhana)
7.
श्यामात्रिवृत्कल्पः
Shyamatrivrita Kalpa Adhyaya (Pharmaceutical preparations of Shyama Trivrita)
8.
चतुरङ्गुलकल्पः
Chaturangula Kalpa Adhyaya (Pharmaceutical preparations of Chaturangula)
9.
तिल्वककल्पः
Tilvaka Kalpa Adhyaya (Pharmaceutical preparations of Tilvaka)
10.
सुधाकल्पः
Sudha Kalpa Adhyaya (Pharmaceutical preparations of Sudha)
11.
सप्तलाशङ्खिनीकल्पः
Saptalashankhini Kalpa Adhyaya (Pharmaceutical preparations of Saptala and Shankhini)
•
दन्तीद्रवन्तीकल्पः
Dantidravanti Kalpa Adhyaya (Pharmaceutical preparations of Danti and Dravanti)
Progress:95.8%
91
तिन्दुकं च विजानीयात् कवलग्रहमेव च| द्वे सुवर्णे पलार्धं स्याच्छुक्तिरष्टमिका तथा||९१||
tinduka or kavalagraha); 2 Suvarna: 1 Palaardha (sukti,astamikaa);
english translation
tindukaM ca vijAnIyAt kavalagrahameva ca| dve suvarNe palArdhaM syAcchuktiraSTamikA tathA||91||
92
द्वे पलार्धे पलं मुष्टिः प्रकुञ्चोऽथ चतुर्थिका| बिल्वं षोडशिका चाम्रं द्वे पले प्रसृतं विदुः||९२||
2 Palaardha: 1 Pala (mushti, prakunca, caturthikaa, bilva, shodashikaa, aamra); 2 Pala: 1 Prasruta (ashtamaan);
dve palArdhe palaM muSTiH prakuJco'tha caturthikA| bilvaM SoDazikA cAmraM dve pale prasRtaM viduH||92||
93
अष्टमानं तु विज्ञेयं कुडवौ द्वौ तु मानिका| पलं चतुर्गुणं विद्यादञ्जलिं कुडवं तथा||९३||
4 Pala: 1 Anjali (kudava); 2 Kudava: 1 Maanikaa; 4 Kudava: 1 Prastha;
aSTamAnaM tu vijJeyaM kuDavau dvau tu mAnikA| palaM caturguNaM vidyAdaJjaliM kuDavaM tathA||93||
94
चत्वारः कुडवाः प्रस्थश्चतुःप्रस्थमथाढकम्| पात्रं तदेव विज्ञेयं कंसः प्रस्थाष्टकं तथा||९४||
4 Prastha: 1 Aadaka (paatra); 8 Prastha: 1 Kansa;
catvAraH kuDavAH prasthazcatuHprasthamathADhakam| pAtraM tadeva vijJeyaM kaMsaH prasthASTakaM tathA||94||
95
कंसश्चतुर्गुणो द्रोणश्चार्मणं नल्वणं च तत्| स एव कलशः ख्यातो घटमुन्मानमेव च||९५||
4 Kansa: 1 Drona (aarmana, nlvana, kalasha, ghata, unmaan);
kaMsazcaturguNo droNazcArmaNaM nalvaNaM ca tat| sa eva kalazaH khyAto ghaTamunmAnameva ca||95||
Chapter 12
Verses 86-90
Verses 96-100
Library
Charak Samhita
(Preamble of Kalpa Sthana) Kalpa Sthana
verses
verse
sanskrit
translation
english