Charak Samhita

Progress:31.1%

शैरीषी त्वक् पुष्पं कार्पास्या राजवृक्षपत्राणि| पिष्टा च काकमाची चतुर्विधः कुष्ठनुल्लेपः ||९६||

sanskrit

Paste of bark of shirīṣa or flowers of kārpās, leaves of rājavr̥kksha or paste of kākamācī are 4 different types of lepa useful in kuṣṭha.

english translation

zairISI tvak puSpaM kArpAsyA rAjavRkSapatrANi| piSTA ca kAkamAcI caturvidhaH kuSThanullepaH ||96||

hk transliteration

दार्व्या रसाञ्जनस्य च निम्बपटोलस्य खदिरसारस्य| आरग्वधवृक्षकयोस्त्रिफलायाः सप्तपर्णस्य ||९७||

sanskrit

Following six decoctions viz. 1. Dārvi, rasāñjana 2. Nimba, paṭōla 3. Heart wood of khadira

english translation

dArvyA rasAJjanasya ca nimbapaTolasya khadirasArasya| AragvadhavRkSakayostriphalAyAH saptaparNasya ||97||

hk transliteration

इति षट् कषाययोगाः कुष्ठघ्नाः सप्तमश्च तिनिशस्य| स्नाने पाने च हितास्तथाऽष्टमश्चाश्वमारस्य ||९८||

sanskrit

4. Āragvadha and vr̥kṣaka 5. Triphala 6. Saptaparna Seventh decoction is of tiniśa and decoction of āśvamāra.

english translation

iti SaT kaSAyayogAH kuSThaghnAH saptamazca tinizasya| snAne pAne ca hitAstathA'STamazcAzvamArasya ||98||

hk transliteration

आलेपनं प्रघर्षणमवचूर्णनमेत एव च कषायाः| तैलघृतपाकयोगे चेष्यन्ते कुष्ठशान्त्यर्थम् ||९९||

sanskrit

All of the above decoctions should be used for bathing, drinking, in the form of lepa, for scrubbing and for dusting. The same decoctions can be used for fortifying of medicated ghee and oil.

english translation

AlepanaM pragharSaNamavacUrNanameta eva ca kaSAyAH| tailaghRtapAkayoge ceSyante kuSThazAntyartham ||99||

hk transliteration

त्रिफला निम्बपटोलं मञ्जिष्ठा रोहिणी वचा रजनी| एष कषायोऽभ्यस्तो निहन्ति कफपित्तजं कुष्ठम् ||१००||

sanskrit

In kaphaja-pittaja kuṣṭha, triphala, nimba, paṭōla, mañjiṣṭhā, rōhiṇī, vacā, rajani should be regularly taken in the form of decoction. The same medicine, when used to fortify ghr̥ita helps in curing vataja kuṣṭha.

english translation

triphalA nimbapaTolaM maJjiSThA rohiNI vacA rajanI| eSa kaSAyo'bhyasto nihanti kaphapittajaM kuSTham ||100||

hk transliteration