Charak Samhita

Progress:31.3%

एतैरेव च सर्पिः सिद्धं वातोल्बणं जयति कुष्ठम्| एष च कल्पो दिष्टः खदिरासनदारुनिम्बानाम् ||१०१||

sanskrit

Khadira, asana, devadāru and nimba together when used like above has similar benefits.

english translation

etaireva ca sarpiH siddhaM vAtolbaNaM jayati kuSTham| eSa ca kalpo diSTaH khadirAsanadArunimbAnAm ||101||

hk transliteration

कुष्ठार्कतुत्थकट्फलमूलकबीजानि रोहिणी कटुका| कुटजफलोत्पलमुस्तं बृहतीकरवीरकासीसम् ||१०२||

sanskrit

Kuṣṭha, arka, tuttha, katphala, seeds of mūlaka, katukarōhiṇī, fruits of kuṭaja, utpala, musta, br̥hatī, karavīra, kāsīsa,

english translation

kuSThArkatutthakaTphalamUlakabIjAni rohiNI kaTukA| kuTajaphalotpalamustaM bRhatIkaravIrakAsIsam ||102||

hk transliteration

एडगजनिम्बपाठा दुरालभा चित्रको विडङ्गश्च| तिक्तालाबुकबीजं कम्पिल्लकसर्षपौ वचा दार्वी ||१०३||

sanskrit

ēḍagaja, nimba, pāṭhā, durālabhā, citraka, viḍaṅga, seeds of alābū which is bitter in taste, kampillaka, sarṣapa, vacā and dārvī

english translation

eDagajanimbapAThA durAlabhA citrako viDaGgazca| tiktAlAbukabIjaM kampillakasarSapau vacA dArvI ||103||

hk transliteration

एतैस्तैलं सिद्धं कुष्ठघ्नं योग एष चालेपः| उद्वर्तनं प्रघर्षणमवचूर्णनमेष एवेष्टः ||१०४||

sanskrit

when used for preparation of medicated oil helps in reducing kuṣṭha. The same contents may be used for lepa, udvartana, scrubbing and dusting.

english translation

etaistailaM siddhaM kuSThaghnaM yoga eSa cAlepaH| udvartanaM pragharSaNamavacUrNanameSa eveSTaH ||104||

hk transliteration

श्वेतकरवीरकरसो गोमूत्रं चित्रको विडङ्गश्च| कुष्ठेषु तैलयोगः सिद्धोऽयं सम्मतो भिषजाम् ||१०५||

sanskrit

[Shweta-karaviradya taila] Physicians recommend that, medicated oil prepared with the help of juice of white variety of karavīra, cows’ urine, chitraka and viḍaṅga cures all type of kuṣṭha. This ends the explanation of śvēta karavīrādya taila.

english translation

zvetakaravIrakaraso gomUtraM citrako viDaGgazca| kuSTheSu tailayogaH siddho'yaM sammato bhiSajAm ||105||

hk transliteration