Charak Samhita

Progress:32.8%

एडगजः सविडङ्गो मूलान्यारग्वधस्य कुष्ठानाम्| उद्दालनं श्वदन्ता गोश्ववराहोष्ट्रदन्ताश्च ||१६०||

sanskrit

Ēḍagaja, viḍaṅga, root of āragvadha and tooth of dog, cow, horse, boar and camel are useful in kuṣṭha.

english translation

eDagajaH saviDaGgo mUlAnyAragvadhasya kuSThAnAm| uddAlanaM zvadantA gozvavarAhoSTradantAzca ||160||

hk transliteration