Charak Samhita

Progress:32.6%

दोषे हृतेऽपनीते रक्ते बाह्यान्तरे कृते शमने [७] | स्नेहे च कालयुक्ते न कुष्ठमनुवर्तते [८] साध्यम् ||१५१||

sanskrit

After shodhana of dosha, blood letting, external and internal shamana therapies and administration of ghee at appropriate time helps in curing skin diseases and also prevents recurrence.

english translation

doSe hRte'panIte rakte bAhyAntare kRte zamane [7] | snehe ca kAlayukte na kuSThamanuvartate [8] sAdhyam ||151||

hk transliteration

खदिरस्य तुलाः पञ्च शिंशपासनयोस्तुले| तुलार्धाः सर्व एवैते करञ्जारिष्टवेतसाः ||१५२||

sanskrit

[Maha khadira ghee] Five tulā of khadira, one tulā each of śiṁśapa and āsana, half tulā each of karañja, ariṣṭa, vētasa,

english translation

khadirasya tulAH paJca ziMzapAsanayostule| tulArdhAH sarva evaite karaJjAriSTavetasAH ||152||

hk transliteration

पर्पटः कुटजश्चैव वृषः कृमिहरस्तथा| हरिद्रे कृतमालश्च गुडूची त्रिफला त्रिवृत् ||१५३||

sanskrit

parpata, kuṭaja, vrsa, kr̥mi hara (viḍaṅga), haridra, kr̥tamāla, guḍūcī, triphala, trivr̥t,

english translation

parpaTaH kuTajazcaiva vRSaH kRmiharastathA| haridre kRtamAlazca guDUcI triphalA trivRt ||153||

hk transliteration

सप्तपर्णश्च सङ्क्षुण्णा दशद्रोणेषु वारिणः| अष्टभागावशेषं तु कषायमवतारयेत् ||१५४||

sanskrit

saptaparṇa should be cut into small parts and boiled in 10 drōṇa of water and reduced to 1/8th .

english translation

saptaparNazca saGkSuNNA dazadroNeSu vAriNaH| aSTabhAgAvazeSaM tu kaSAyamavatArayet ||154||

hk transliteration

धात्रीरसं च तुल्यांशं सर्पिषश्चाढकं पचेत्| महातिक्तककल्कैस्तु यथोक्तैः पलसम्मितैः ||१५५||

sanskrit

o this add one ādhaka each of ghrit and juice of āmalaki along with one pala of mahātiktaka kalka content. Sneha siddhi should be done;

english translation

dhAtrIrasaM ca tulyAMzaM sarpiSazcADhakaM pacet| mahAtiktakakalkaistu yathoktaiH palasammitaiH ||155||

hk transliteration