Charak Samhita

Progress:31.3%

सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते| चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च ||१४१||

sanskrit

and boiled with water in quantity of one āḍhaka and reduced to 1/8th. The decoction should be filtered and to it paste of chandana, kirātatiktaka, pippali, trāyamāṇa,

english translation

salilADhakasiddhAnAM rase'STabhAgasthite kSipet pUte| candanakirAtatiktakamAgadhikAstrAyamANAM ca ||141||

hk transliteration by Sanscript

मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्| नवसर्पिषश्च षट्पलमेतत्सिद्धं [३] घृतं पेयम् ||१४२||

sanskrit

musta, seeds of vatsaka in quantity of half karsa should be added along with 6 palas of ghr̥ita and sneha siddhi should be carried out.

english translation

mustaM vatsakabIjaM kalkIkRtyArdhakArSikAn bhAgAn| navasarpiSazca SaTpalametatsiddhaM [3] ghRtaM peyam ||142||

hk transliteration by Sanscript

कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि| पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम् ||१४३||

sanskrit

This tiktaṣaṭpala ghr̥ita is useful in kuṣṭha, jwara, gulma, arśa, grahani, pāṇḍu, śvayathu, pāmā, visarpa, piḍakā, kaṇḍū, mada and galagaṇḍa.

english translation

kuSThajvaragulmArzograhaNIpANDvAmayazvayathuhAri| pAmAvisarpapiDakAkaNDUmadagaNDanutsiddham ||143||

hk transliteration by Sanscript

सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्| मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ||१४४||

sanskrit

[Mahatiktaka ghee] Saptacchada, prativiṣā, śampāka (āragvada), tiktarōhiṇī, pāṭhā, musta, uśīra, triphala, paṭōla, picumarda, parpaṭaka,

english translation

saptacchadaM prativiSAM zampAkaM tiktarohiNIM pAThAm| mustamuzIraM triphalAM paTolapicumardaparpaTakam ||144||

hk transliteration by Sanscript

धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे| षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे ||१४५||

sanskrit

dhanvayavās, candana, upakulyā (pippali), padmaka haridra, dāruharidra, ṣaḍgrantha, viśālā, śatāvarī, both the type of sāriva (Krsna and sveta),

english translation

dhanvayavAsaM candanamupakulyAM padmakaM haridre dve| SaDgranthAM savizAlAM zatAvarIM sArive cobhe ||145||

hk transliteration by Sanscript