Charak Samhita

Progress:24.5%

सलिलाढकसिद्धानां रसेऽष्टभागस्थिते क्षिपेत् पूते। चन्दनकिराततिक्तकमागधिकास्त्रायमाणां च ॥१४१॥

and boiled with water in quantity of one āḍhaka and reduced to 1/8th. The decoction should be filtered and to it paste of chandana, kirātatiktaka, pippali, trāyamāṇa,

english translation

salilADhakasiddhAnAM rase'STabhAgasthite kSipet pUte। candanakirAtatiktakamAgadhikAstrAyamANAM ca ॥141॥

hk transliteration by Sanscript

मुस्तं वत्सकबीजं कल्कीकृत्यार्धकार्षिकान् भागान्। नवसर्पिषश्च षट्पलमेतत्सिद्धं [३] घृतं पेयम् ॥१४२॥

musta, seeds of vatsaka in quantity of half karsa should be added along with 6 palas of ghr̥ita and sneha siddhi should be carried out.

english translation

mustaM vatsakabIjaM kalkIkRtyArdhakArSikAn bhAgAn। navasarpiSazca SaTpalametatsiddhaM [3] ghRtaM peyam ॥142॥

hk transliteration by Sanscript

कुष्ठज्वरगुल्मार्शोग्रहणीपाण्ड्वामयश्वयथुहारि। पामाविसर्पपिडकाकण्डूमदगण्डनुत्सिद्धम् ॥१४३॥

This tiktaṣaṭpala ghr̥ita is useful in kuṣṭha, jwara, gulma, arśa, grahani, pāṇḍu, śvayathu, pāmā, visarpa, piḍakā, kaṇḍū, mada and galagaṇḍa.

english translation

kuSThajvaragulmArzograhaNIpANDvAmayazvayathuhAri। pAmAvisarpapiDakAkaNDUmadagaNDanutsiddham ॥143॥

hk transliteration by Sanscript

सप्तच्छदं प्रतिविषां शम्पाकं तिक्तरोहिणीं पाठाम्। मुस्तमुशीरं त्रिफलां पटोलपिचुमर्दपर्पटकम् ॥१४४॥

॥ Mahatiktaka ghee॥ Saptacchada, prativiṣā, śampāka (āragvada), tiktarōhiṇī, pāṭhā, musta, uśīra, triphala, paṭōla, picumarda, parpaṭaka,

english translation

saptacchadaM prativiSAM zampAkaM tiktarohiNIM pAThAm। mustamuzIraM triphalAM paTolapicumardaparpaTakam ॥144॥

hk transliteration by Sanscript

धन्वयवासं चन्दनमुपकुल्यां पद्मकं हरिद्रे द्वे। षड्ग्रन्थां सविशालां शतावरीं सारिवे चोभे ॥१४५॥

dhanvayavās, candana, upakulyā (pippali), padmaka haridra, dāruharidra, ṣaḍgrantha, viśālā, śatāvarī, both the type of sāriva (Krsna and sveta),

english translation

dhanvayavAsaM candanamupakulyAM padmakaM haridre dve। SaDgranthAM savizAlAM zatAvarIM sArive cobhe ॥145॥

hk transliteration by Sanscript