Charak Samhita

Progress:24.5%

तद्वातपित्तकुष्ठं वीसर्पं वातशोणितं प्रबलम्। ज्वरदाहगुल्मविद्रधिविभ्रमविस्फोटकान् हन्ति ॥१३९॥

It is useful in vata pitta kuṣṭha, visarpa, vātarakta, jwara, daha, gulma, vidradhi, giddiness and visphōṭaka.

english translation

tadvAtapittakuSThaM vIsarpaM vAtazoNitaM prabalam। jvaradAhagulmavidradhivibhramavisphoTakAn hanti ॥139॥

hk transliteration by Sanscript