Charak Samhita

Progress:17.0%

बस्तौ च ना भ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च। पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं च ॥८॥

॥ Five sites of gulma॥ Five places of gulma are urinary bladder (hypogastric region), umbilical region (nabhi), cardiac region (hridi) and two flanks (parshva). Henceforth I will explain the causes, symptoms and the treatment of these five types of gulma

english translation

bastau ca nA bhyAM hRdi pArzvayorvA sthAnAni gulmasya bhavanti paJca। paJcAtmakasya prabhavaM tu tasya vakSyAmi liGgAni cikitsitaM ca ॥8॥

hk transliteration by Sanscript