Charak Samhita

Progress:22.4%

बस्तौ च ना भ्यां हृदि पार्श्वयोर्वा स्थानानि गुल्मस्य भवन्ति पञ्च| पञ्चात्मकस्य प्रभवं तु तस्य वक्ष्यामि लिङ्गानि चिकित्सितं च ||८||

sanskrit

[Five sites of gulma] Five places of gulma are urinary bladder (hypogastric region), umbilical region (nabhi), cardiac region (hridi) and two flanks (parshva). Henceforth I will explain the causes, symptoms and the treatment of these five types of gulma

english translation

bastau ca nA bhyAM hRdi pArzvayorvA sthAnAni gulmasya bhavanti paJca| paJcAtmakasya prabhavaM tu tasya vakSyAmi liGgAni cikitsitaM ca ||8||

hk transliteration