Charak Samhita

Progress:24.1%

तस्मादभीक्ष्णशो गुल्मा निरूहैः सानुवासनैः| प्रयुज्यमानैः शाम्यन्ति वातपित्तकफात्मकाः ||१०१||

sanskrit

Therefore niruha and anuvasana basti should be administered repeatedly for cure of vata, pitta and kapha gulma.

english translation

tasmAdabhIkSNazo gulmA nirUhaiH sAnuvAsanaiH| prayujyamAnaiH zAmyanti vAtapittakaphAtmakAH ||101||

hk transliteration by Sanscript