Charak Samhita

Progress:12.5%

ज्वराद्विमुच्यते पीत्वा मृद्वीकाभिः सहाभयाम्। पयोऽनुपानमुष्णं वा पीत्वा द्राक्षारसं नरः ॥२३३॥

5. mṛdvikā and abhayā along with warm milk or the juice of drākṡā as anupāna.

english translation

jvarAdvimucyate pItvA mRdvIkAbhiH sahAbhayAm। payo'nupAnamuSNaM vA pItvA drAkSArasaM naraH ॥233॥

hk transliteration by Sanscript