Charak Samhita

Progress:74.1%

दृष्ट्वा वातोल्बणं लिङ्गं रसैश्चैनमुपाचरेत् । लावतित्तिरदक्षाणां स्निग्धाम्लैः शिखिनामपि ॥१२३॥

and sour meat soup of common quail, partridge, chicken and peacock

english translation

dRSTvA vAtolbaNaM liGgaM rasaizcainamupAcaret । lAvatittiradakSANAM snigdhAmlaiH zikhinAmapi ॥123॥

hk transliteration by Sanscript