Progress:47.1%

पिप्पलीं नागरं पाठां सारिवां बृहतीद्वयम्| चित्रकं कौटजं बीजं लवणान्यथ पञ्च च||१०६||

Choorna of pippali, nagara, patha, sariva, brihatidvayam (brihati, kantakari), chitraka, seeds of kutaja, five types of lavana, along with yavakshara,

english translation

pippalIM nAgaraM pAThAM sArivAM bRhatIdvayam| citrakaM kauTajaM bIjaM lavaNAnyatha paJca ca||106||

hk transliteration by Sanscript

तच्चूर्णं सयवक्षारं दध्युष्णाम्बुसुरादिभिः| पिबेदग्निविवृद्ध्यर्थं कोष्ठवातहरं नरः||१०७||

curd, hot water and different types of fermented liquids such as kanji, sauviraka etc is taken for increasing the power of agni and to eliminate the vata in abdomen

english translation

taccUrNaM sayavakSAraM dadhyuSNAmbusurAdibhiH| pibedagnivivRddhyarthaM koSThavAtaharaM naraH||107||

hk transliteration by Sanscript

मरिचं कुञ्चिकाम्बष्ठावृक्षाम्लाः कुडवाः पृथक्| पलानि [३०] दश चाम्लस्य वेतसस्य पलार्धिकम्||१०८||

[Marichadya choorna] Marichadyam choornam contains one kudava (192 gm) of maricha, kunchika, ambashtha (patha), vrikshamlah, ten pala (480 gm) of amlavetas, half pala (24 gm)

english translation

maricaM kuJcikAmbaSThAvRkSAmlAH kuDavAH pRthak| palAni [30] daza cAmlasya vetasasya palArdhikam||108||

hk transliteration by Sanscript

सौवर्चलं बिडं पाक्यं यवक्षारः ससैन्धवः| शटीपुष्करमूलानि हिङ्गु हिङ्गुशिवाटिका||१०९||

each of sauvarchala, bidha, pakya, yavakshara, saindhava, sathi, pushkaramoola, hingu and hingushivatika (vamsapatri).

english translation

sauvarcalaM biDaM pAkyaM yavakSAraH sasaindhavaH| zaTIpuSkaramUlAni hiGgu hiGguzivATikA||109||

hk transliteration by Sanscript

तत् सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत्| हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा||११०||

It is useful in vata dominant grahani and anorexia

english translation

tat sarvamekataH sUkSmaM cUrNaM kRtvA prayojayet| hitaM vAtAbhibhUtAyAM grahaNyAmarucau tathA||110||

hk transliteration by Sanscript