Charak Samhita

Progress:46.5%

पिष्ट्वाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात्| अर्शांसि गुल्मं श्वयथुं कृच्छ्रं निहन्ति वह्निं च करोति दीप्तम् ||५६||

sanskrit

Oral administration of chitraka ghee cures edema/swelling even if it is difficult to cure as well as piles and gulma and stimulate the digestion and metabolism (agni).

english translation

piSTvA'kSamAtrANi jalADhakena paktvA ghRtaprasthamatha prayuJjyAt| arzAMsi gulmaM zvayathuM kRcchraM nihanti vahniM ca karoti dIptam ||56||

hk transliteration