Charak Samhita

Progress:35.3%

पिष्ट्वाऽक्षमात्राणि जलाढकेन पक्त्वा घृतप्रस्थमथ प्रयुञ्ज्यात्। अर्शांसि गुल्मं श्वयथुं कृच्छ्रं निहन्ति वह्निं च करोति दीप्तम् ॥५६॥

Oral administration of chitraka ghee cures edema/swelling even if it is difficult to cure as well as piles and gulma and stimulate the digestion and metabolism (agni).

english translation

piSTvA'kSamAtrANi jalADhakena paktvA ghRtaprasthamatha prayuJjyAt। arzAMsi gulmaM zvayathuM kRcchraM nihanti vahniM ca karoti dIptam ॥56॥

hk transliteration by Sanscript