Avadhuta Gita
अवधूत उवाच बालस्य वा विषयभोगरतस्यवापि मुर्खस्य सेवकजनस्य गृहस्थितस्य। एतदगुरोःकिमपि नैव न चिन्तनीयं रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् ॥ १॥
Avadhuta said: A guru may be young or an enjoyer of worldly pleasures; he may be illiterate or a servant or a householder; but none of these should be taken into consideration. Does one give up a gem dropped in the dirt?
english translation
avadhUta uvAca bAlasya vA viSayabhogaratasyavApi murkhasya sevakajanasya gRhasthitasya| etadaguroHkimapi naiva na cintanIyaM ratnaM kathaM tyajati ko'pyazucau praviSTam || 1||
hk transliteration by Sanscriptअवधूत उवाच बालस्य वा विषयभोगरतस्यवापि मुर्खस्य सेवकजनस्य गृहस्थितस्य। एतदगुरोःकिमपि नैव न चिन्तनीयं रत्नं कथं त्यजति कोऽप्यशुचौ प्रविष्टम् ॥ १॥
Avadhuta said: A guru may be young or an enjoyer of worldly pleasures; he may be illiterate or a servant or a householder; but none of these should be taken into consideration. Does one give up a gem dropped in the dirt?
english translation
avadhUta uvAca bAlasya vA viSayabhogaratasyavApi murkhasya sevakajanasya gRhasthitasya| etadaguroHkimapi naiva na cintanIyaM ratnaM kathaM tyajati ko'pyazucau praviSTam || 1||
hk transliteration by Sanscript