Arthashastra

Progress:83.5%

यश् च अस्य अपकुर्यात् तद् दोषम् अभिविख्याप्य प्रकाशम् एनं घातयेत् ॥

should punish the guilty after publishing their guilt.

english translation

yaz ca asya apakuryAt tad doSam abhivikhyApya prakAzam enaM ghAtayet ॥

hk transliteration by Sanscript