Srimad Bhagavatam

Progress:84.3%

अथ च यावन्नभोमण्डलं सह द्यावापृथिव्योर्मण्डलाभ्यां कार्त्स्न्येन स ह भुञ्जीत तं कालं संवत्सरं परिवत्सरमिडावत्सरमनुवत्सरं वत्सरमिति भानोर्मान्द्यशैघ्र्यसमगतिभिः समामनन्ति ‌।। ५-२२-७ ।।

sanskrit

The sun-god has three speeds — slow, fast and moderate. The time he takes to travel entirely around the spheres of heaven, earth and space at these three speeds is referred to, by learned scholars, by the five names Saṁvatsara, Parivatsara, Iḍāvatsara, Anuvatsara and Vatsara. ।। 5-22-7 ।।

english translation

hindi translation

atha ca yAvannabhomaNDalaM saha dyAvApRthivyormaNDalAbhyAM kArtsnyena sa ha bhuJjIta taM kAlaM saMvatsaraM parivatsaramiDAvatsaramanuvatsaraM vatsaramiti bhAnormAndyazaighryasamagatibhiH samAmananti ‌|| 5-22-7 ||

hk transliteration