Srimad Bhagavatam

Progress:81.9%

यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति ।। ५-२१-१० ।।

sanskrit

When the sun travels from Devadhānī, the residence of Indra, to Saṁyamanī, the residence of Yamarāja, it travels 23,775,000 yojanas [190,200,000 miles] in fifteen ghaṭikās [six hours]. ।। 5-21-10 ।।

english translation

hindi translation

yadA caindryAH puryAH pracalate paJcadazaghaTikAbhiryAmyAM sapAdakoTidvayaM yojanAnAM sArdhadvAdazalakSANi sAdhikAni copayAti || 5-21-10 ||

hk transliteration