1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्ययः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
20.
विंशोऽध्यायः
Chapter 20
•
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
Progress:81.9%
यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति ।। ५-२१-१० ।।
sanskrit
When the sun travels from Devadhānī, the residence of Indra, to Saṁyamanī, the residence of Yamarāja, it travels 23,775,000 yojanas [190,200,000 miles] in fifteen ghaṭikās [six hours]. ।। 5-21-10 ।।
english translation
hindi translation
yadA caindryAH puryAH pracalate paJcadazaghaTikAbhiryAmyAM sapAdakoTidvayaM yojanAnAM sArdhadvAdazalakSANi sAdhikAni copayAti || 5-21-10 ||
hk transliteration
Srimad Bhagavatam
Progress:81.9%
यदा चैन्द्र्याः पुर्याः प्रचलते पञ्चदशघटिकाभिर्याम्यां सपादकोटिद्वयं योजनानां सार्धद्वादशलक्षाणि साधिकानि चोपयाति ।। ५-२१-१० ।।
sanskrit
When the sun travels from Devadhānī, the residence of Indra, to Saṁyamanī, the residence of Yamarāja, it travels 23,775,000 yojanas [190,200,000 miles] in fifteen ghaṭikās [six hours]. ।। 5-21-10 ।।
english translation
hindi translation
yadA caindryAH puryAH pracalate paJcadazaghaTikAbhiryAmyAM sapAdakoTidvayaM yojanAnAM sArdhadvAdazalakSANi sAdhikAni copayAti || 5-21-10 ||
hk transliteration