1.
प्रथमोऽध्यायः
Chapter 1
2.
द्वितीयोऽध्ययः
Chapter 2
3.
तृतीयोऽध्यायः
Chapter 3
4.
चतुर्थोऽध्यायः
Chapter 4
5.
पञ्चमोऽध्यायः
Chapter 5
6.
षष्ठोऽध्यायः
Chapter 6
7.
सप्तमोऽध्यायः
Chapter 7
8.
अष्टमोऽध्यायः
Chapter 8
9.
नवमोऽध्यायः
Chapter 9
10.
दशमोऽध्यायः
Chapter 10
11.
एकादशोऽध्यायः
Chapter 11
12.
द्वादशोऽध्यायः
Chapter 12
13.
त्रयोदशोऽध्यायः
Chapter 13
14.
चतुर्दशोऽध्यायः
Chapter 14
15.
पञ्चदशोऽध्यायः
Chapter 15
16.
षोडशोऽध्यायः
Chapter 16
17.
सप्तदशोऽध्यायः
Chapter 17
18.
अष्टादशोऽध्यायः
Chapter 18
19.
एकोनविंशोऽध्यायः
Chapter 19
•
विंशोऽध्यायः
Chapter 20
21.
एकविंशोऽध्यायः
Chapter 21
22.
द्वाविंशोऽध्यायः
Chapter 22
23.
त्रयोविंशोऽध्यायः
Chapter 23
24.
चतुर्विंशोऽध्यायः
Chapter 24
25.
पञ्चविंशोऽध्यायः
Chapter 25
26.
षड्विंशोऽध्यायः
Chapter 26
Progress:74.0%
शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः ।। ५-२०-३ ।।
sanskrit
The seven islands [varṣas] are named according to the names of those seven sons — Śiva, Yavasa, Subhadra, Śānta, Kṣema, Amṛta and Abhaya. In those seven tracts of land, there are seven mountains and seven rivers. ।। 5-20-3 ।।
english translation
hindi translation
zivaM yavasaM subhadraM zAntaM kSemamamRtamabhayamiti varSANi teSu girayo nadyazca saptaivAbhijJAtAH || 5-20-3 ||
hk transliteration
Srimad Bhagavatam
Progress:74.0%
शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाताः ।। ५-२०-३ ।।
sanskrit
The seven islands [varṣas] are named according to the names of those seven sons — Śiva, Yavasa, Subhadra, Śānta, Kṣema, Amṛta and Abhaya. In those seven tracts of land, there are seven mountains and seven rivers. ।। 5-20-3 ।।
english translation
hindi translation
zivaM yavasaM subhadraM zAntaM kSemamamRtamabhayamiti varSANi teSu girayo nadyazca saptaivAbhijJAtAH || 5-20-3 ||
hk transliteration