मंडपं गोपुरं तीर्थं मठं क्षेत्रं तथोत्सवम् । वस्त्रं गंधं च माल्यं च धूपं दीपं च भक्तितः ३ ।
The hall (maṇḍapa), the gateway (gopura), the holy place (tīrtha), the monastery (maṭha), the sacred land (kṣetra), and the festival (utsava); Clothes (vastra), fragrance (gandha), garlands (mālya), incense (dhūpa), and lamps (dīpa) — all offered with devotion.