1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
•
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:88.0%
26
यस्मिन्देशे शिवज्ञानी भूतिशासनसंयुतः । गतो यदृच्छयाद्यापि तस्मिस्तीर्थाः समागताः २६ ।
All the holy centres and sacred rivers go ever to the place which a person who is endowed with Śiva Jñāna (knowledge of Śiva) and has put on ashes casually visits.
english translation
yasmindeze zivajJAnI bhUtizAsanasaMyutaH | gato yadRcchayAdyApi tasmistIrthAH samAgatAH 26 |
Chapter 24
Verse 25
Verse 27
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english