Shiva Purana
भस्मनोद्धूलनं चैव यथा तिर्यक्!त्रिपुंड्रकम् । प्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः 1.24.१० ।
Dusting with the holy ashes and smearing the Tripuṇḍra in horizontal parallel lines shall not be abandoned by those who seek salvation. Śruti lays down that they shall not get negligent.
english translation
bhasmanoddhUlanaM caiva yathA tiryak!tripuMDrakam | pramAdAdapi mokSArthI na tyajediti vizrutiH 1.24.10 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
भस्मनोद्धूलनं चैव यथा तिर्यक्!त्रिपुंड्रकम् । प्रमादादपि मोक्षार्थी न त्यजेदिति विश्रुतिः 1.24.१० ।
Dusting with the holy ashes and smearing the Tripuṇḍra in horizontal parallel lines shall not be abandoned by those who seek salvation. Śruti lays down that they shall not get negligent.
english translation
bhasmanoddhUlanaM caiva yathA tiryak!tripuMDrakam | pramAdAdapi mokSArthI na tyajediti vizrutiH 1.24.10 |
hk transliteration by Sanscript