कस्तत्त्रितयमाहात्म्यं संजानाति द्विजोत्तमाः । महेश्वरं विना सर्वं ब्रह्माण्डे सदसत्परम् २१ ।वच्म्यहं नाम माहात्म्यं यथाभक्ति समासतः । शृणुत प्रीतितो विप्राः सर्वपापहरं परम् २२ ।
Briefly I shall explain the greatness of the names as prompted by my devotion. O brahmins, do you lovingly listen to his greatness: the destroyer of all sins.
शिवेति नामदावाग्नेर्महापातकपर्वताः । भस्मीभवंत्यनायासात्सत्यंसत्यं न संशयः २३ ।
Mountainous heaps of great sins are destroyed as in a blazing forest fire when the names of Śiva are repeated. They are reduced to ashes without any difficulty. It is true, undoubtedly true.
स वैदिकः स पुण्यात्मा स धन्यस्स बुधो मतः । शिवनामजपासक्तो यो नित्यं भुवि मानव २५ ।
The man who is devotedly attached to the Japas of Śiva’s names in the world, is really a follower of the Vedas, a meritorious soul and a blessed scholar.