Shiva Purana
बिल्वशाखां समादाय हस्तेन नवपल्लवम् । गृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते २९ ।
He who worships the Bilva tree abounding in fresh tender sprouts becomes free from sins.
english translation
bilvazAkhAM samAdAya hastena navapallavam | gRhItvA pUjayedbilvaM sa ca pApaiH pramucyate 29 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
बिल्वशाखां समादाय हस्तेन नवपल्लवम् । गृहीत्वा पूजयेद्बिल्वं स च पापैः प्रमुच्यते २९ ।
He who worships the Bilva tree abounding in fresh tender sprouts becomes free from sins.
english translation
bilvazAkhAM samAdAya hastena navapallavam | gRhItvA pUjayedbilvaM sa ca pApaiH pramucyate 29 |
hk transliteration by Sanscript