Shiva Purana
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः । ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ४८ ।
Then he shall worship retinue of Śiva with great devotion with sandal paste, raw rice and holy leaves in the quarters beginning with North-east.
english translation
pUjayetparivAraM ca tataH zaMbhoH subhaktitaH | IzAnAdikramAttatra caMdanAkSatapatrakaiH 48 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
पूजयेत्परिवारं च ततः शंभोः सुभक्तितः । ईशानादिक्रमात्तत्र चंदनाक्षतपत्रकैः ४८ ।
Then he shall worship retinue of Śiva with great devotion with sandal paste, raw rice and holy leaves in the quarters beginning with North-east.
english translation
pUjayetparivAraM ca tataH zaMbhoH subhaktitaH | IzAnAdikramAttatra caMdanAkSatapatrakaiH 48 |
hk transliteration by Sanscript