Shiva Purana
लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् । संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ३४ ।
If the phallic image is worshipped, it means that the entire universe consisting of the mobile and the immobile has been worshipped. There is no other means to save persons submerged in the ocean of worldly existence.
english translation
liMgercitercitaM sarvaM jagatsthAvarajaMgamam | saMsArAMbudhimagnAnAM nAnyattAraNasAdhanam 34 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
लिंगेर्चितेर्चितं सर्वं जगत्स्थावरजंगमम् । संसारांबुधिमग्नानां नान्यत्तारणसाधनम् ३४ ।
If the phallic image is worshipped, it means that the entire universe consisting of the mobile and the immobile has been worshipped. There is no other means to save persons submerged in the ocean of worldly existence.
english translation
liMgercitercitaM sarvaM jagatsthAvarajaMgamam | saMsArAMbudhimagnAnAM nAnyattAraNasAdhanam 34 |
hk transliteration by Sanscript