Shiva Purana
चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् । उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः २९ ।
A phallic image, four angulas (inches) in height, with a splendid pedestal is mentioned as the most excellent by sages who are well-versed in sacred lore.
english translation
caturaMgulamucchrAyaM ramyaM vedikayA yutam | uttamaM liMgamAkhyAtaM munibhiH zAstrakovidaiH 29 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
चतुरंगुलमुच्छ्रायं रम्यं वेदिकया युतम् । उत्तमं लिंगमाख्यातं मुनिभिः शास्त्रकोविदैः २९ ।
A phallic image, four angulas (inches) in height, with a splendid pedestal is mentioned as the most excellent by sages who are well-versed in sacred lore.
english translation
caturaMgulamucchrAyaM ramyaM vedikayA yutam | uttamaM liMgamAkhyAtaM munibhiH zAstrakovidaiH 29 |
hk transliteration by Sanscript