Shiva Purana
निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् । महाराजभये पंचशतं ज्ञेयं विचक्षणैः १२ ।
A person desirous of freeing himself from fetters—a thousand five hundred. If there is fear from a great king—five hundred.
english translation
nigaDAnmuktikAmastu sahasraM sarddhamuttamam | mahArAjabhaye paMcazataM jJeyaM vicakSaNaiH 12 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
निगडान्मुक्तिकामस्तु सहस्रं सर्द्धमुत्तमम् । महाराजभये पंचशतं ज्ञेयं विचक्षणैः १२ ।
A person desirous of freeing himself from fetters—a thousand five hundred. If there is fear from a great king—five hundred.
english translation
nigaDAnmuktikAmastu sahasraM sarddhamuttamam | mahArAjabhaye paMcazataM jJeyaM vicakSaNaiH 12 |
hk transliteration by Sanscript