Shiva Purana
Progress:75.1%
हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् । देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ३१ ।
The scholarly devotee shall offer sacrificial fee (Dakṣiṇā)[41] with the three mantras beginning with “Hiraṇya-garbha” etc. and shall perform ablution (Abhiṣeka) with the mantra “Devasya tvā”[42] etc.
english translation
hiraNyagarbha iti tr! yRcA dakSiNAM hi samarpayet | devasya tveti maMtreNa hyabhiSekaM caredbudhaH 31 |
hk transliteration by Sanscriptदीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् । पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा ३२ ।
The rite of waving lights Nīrājana for Śiva shall be performed with the mantra for the lamp (Namaḥ Āśave)[43]. Puṣpāñjali (offering of handful of flowers) shall be performed with devotion with the hymn Imā rudrāya”[44] etc.
english translation
dIpamaMtreNa vA zaMbhornIrAjanavidhiM caret | puSpAMjaliM caredbhaktyA imA rudrA ya ca tr! yRcA 32 |
hk transliteration by Sanscriptमानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् । मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः ३३ ।
The wise devotee shall then perform the Pradakṣiṇā (circumambulation) with the mantra “Mā No Mahāntam”[45] and the intelligent one shall perform Sāṣṭāṅga (eight limbs touching the ground) prostration with the mantra “Mā Nastoke”[46] etc.
english translation
mAno mahAntamiti ca caretprAjJaH pradakSiNAm | mAnastoketi maMtreNa sASTANgaM praNametsudhIH 33 |
hk transliteration by Sanscriptएषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् । यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ३४ ।
He shall show the “Śiva Mudrā” with the mantra “Eṣa te”[47]; the Abhayamudrā with the mantra “Yato Yataḥ”[48] etc. and the Jñāna Mudrā with the Tryambaka[49]mantra.
english translation
eSate iti maMtreNa zivamudrA M! pradarzayet | yatoyata ityabhayAM jJAnAkhyAM tr! yaMbakeNa ca 34 |
hk transliteration by Sanscriptनमःसेनेति मंत्रेण महामुद्रा ं! प्रदर्शयेत् । दर्शयेद्धेनुमुद्रा ं! च नमो गोभ्य ऋचानया ३५ ।
The Mahāmudrā shall be shown with the mantra “Namaḥ Senā-”[50] etc. He shall then show the Dhenumudrā with the mantra “Namo Gobhyaḥ”. etc.
english translation
namaHseneti maMtreNa mahAmudrA M! pradarzayet | darzayeddhenumudrA M! ca namo gobhya RcAnayA 35 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:75.1%
हिरण्यगर्भ इति त्र्! यृचा दक्षिणां हि समर्पयेत् । देवस्य त्वेति मंत्रेण ह्यभिषेकं चरेद्बुधः ३१ ।
The scholarly devotee shall offer sacrificial fee (Dakṣiṇā)[41] with the three mantras beginning with “Hiraṇya-garbha” etc. and shall perform ablution (Abhiṣeka) with the mantra “Devasya tvā”[42] etc.
english translation
hiraNyagarbha iti tr! yRcA dakSiNAM hi samarpayet | devasya tveti maMtreNa hyabhiSekaM caredbudhaH 31 |
hk transliteration by Sanscriptदीपमंत्रेण वा शंभोर्नीराजनविधिं चरेत् । पुष्पांजलिं चरेद्भक्त्या इमा रुद्रा य च त्र्! यृचा ३२ ।
The rite of waving lights Nīrājana for Śiva shall be performed with the mantra for the lamp (Namaḥ Āśave)[43]. Puṣpāñjali (offering of handful of flowers) shall be performed with devotion with the hymn Imā rudrāya”[44] etc.
english translation
dIpamaMtreNa vA zaMbhornIrAjanavidhiM caret | puSpAMjaliM caredbhaktyA imA rudrA ya ca tr! yRcA 32 |
hk transliteration by Sanscriptमानो महान्तमिति च चरेत्प्राज्ञः प्रदक्षिणाम् । मानस्तोकेति मंत्रेण साष्टाण्गं प्रणमेत्सुधीः ३३ ।
The wise devotee shall then perform the Pradakṣiṇā (circumambulation) with the mantra “Mā No Mahāntam”[45] and the intelligent one shall perform Sāṣṭāṅga (eight limbs touching the ground) prostration with the mantra “Mā Nastoke”[46] etc.
english translation
mAno mahAntamiti ca caretprAjJaH pradakSiNAm | mAnastoketi maMtreNa sASTANgaM praNametsudhIH 33 |
hk transliteration by Sanscriptएषते इति मंत्रेण शिवमुद्रा ं! प्रदर्शयेत् । यतोयत इत्यभयां ज्ञानाख्यां त्र्! यंबकेण च ३४ ।
He shall show the “Śiva Mudrā” with the mantra “Eṣa te”[47]; the Abhayamudrā with the mantra “Yato Yataḥ”[48] etc. and the Jñāna Mudrā with the Tryambaka[49]mantra.
english translation
eSate iti maMtreNa zivamudrA M! pradarzayet | yatoyata ityabhayAM jJAnAkhyAM tr! yaMbakeNa ca 34 |
hk transliteration by Sanscriptनमःसेनेति मंत्रेण महामुद्रा ं! प्रदर्शयेत् । दर्शयेद्धेनुमुद्रा ं! च नमो गोभ्य ऋचानया ३५ ।
The Mahāmudrā shall be shown with the mantra “Namaḥ Senā-”[50] etc. He shall then show the Dhenumudrā with the mantra “Namo Gobhyaḥ”. etc.
english translation
namaHseneti maMtreNa mahAmudrA M! pradarzayet | darzayeddhenumudrA M! ca namo gobhya RcAnayA 35 |
hk transliteration by Sanscript