1.
अध्यायः १
adhyAyaH 1
•
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:6.1%
56
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् । शैवं तत्र चतुर्थं वै पुराणं सप्तसंहितम् ५६ ।
That has been condensed by Vyāsa to twenty-four thousand verses; that is to about a fourth of the original Purāṇa and he retained seven saṃhitās.
english translation
vyAsena tattu saMkSiptaM caturviMzatsahasrakam | zaivaM tatra caturthaM vai purANaM saptasaMhitam 56 |
57
शिवे संकल्पितं पूर्वं पुराणं ग्रन्थसंख्यया । शतकोटिप्रमाणं हि पुरा सृष्टौ सुविस्मृतम् ५७ ।
The Purāṇic lore at the time of the first creation as conceived by Śiva contained a thousand million (hundred crores) verses.
zive saMkalpitaM pUrvaM purANaM granthasaMkhyayA | zatakoTipramANaM hi purA sRSTau suvismRtam 57 |
58
व्यस्तेष्टादशधा चैव पुराणे द्वापरादिषु । चतुर्लक्षेण संक्षिप्ते कृते द्वैपायनादिभिः ५८ ।
In the Kṛta age Dvaipāyana and others condensed it into four hundred thousand verses which in the beginning of Dvāpara age was separated into eighteen different Purāṇas.
vyasteSTAdazadhA caiva purANe dvAparAdiSu | caturlakSeNa saMkSipte kRte dvaipAyanAdibhiH 58 |
59
प्रोक्तं शिवपुराणं हि चतुर्विंशत्सहस्रकम् । श्लोकानां संख्यया सप्तसंहितं ब्रह्मसंमितम् ५९ ।
Of these the Śivapurāṇa contains twenty-four thousand verses with seven Saṃhitās and the Purāṇa is on a par with the Vedas (in excellence).
proktaM zivapurANaM hi caturviMzatsahasrakam | zlokAnAM saMkhyayA saptasaMhitaM brahmasaMmitam 59 |
60
विद्येश्वराख्या तत्राद्या रौद्री ज्ञेया द्वितीयिका । तृतीया शतरुद्रा ख्या कोटिरुद्रा चतुर्थिका 1.2.६० ।
The first Saṃhitā is called Vidyeśvara, the second Rudra, the third Śatarudra and the fourth Koṭirudra.
vidyezvarAkhyA tatrAdyA raudrI jJeyA dvitIyikA | tRtIyA zatarudrA khyA koTirudrA caturthikA 1.2.60 |
Chapter 2
Verses 51-55
Verses 61-65
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english