Shiva Purana
उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् । तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ४ ।
The Earthly phallic image of Śiva is the most excellent of all such images of Śiva. Many brahmins have achieved great things by worshipping it.
english translation
ukteSveteSu liMgeSu pArthivaM liMgamuttamam | tasya pUjanato viprA bahavaH siddhimAgatAH 4 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
उक्तेष्वेतेषु लिंगेषु पार्थिवं लिंगमुत्तमम् । तस्य पूजनतो विप्रा बहवः सिद्धिमागताः ४ ।
The Earthly phallic image of Śiva is the most excellent of all such images of Śiva. Many brahmins have achieved great things by worshipping it.
english translation
ukteSveteSu liMgeSu pArthivaM liMgamuttamam | tasya pUjanato viprA bahavaH siddhimAgatAH 4 |
hk transliteration by Sanscript