1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
•
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
Progress:69.0%
136
यथायोग्यं स्वात्मयज्ञं नमस्कारं प्रकल्पयेत् । अथात्र शिवनैवेद्यं दत्त्वा तांबूलमाहरेत् १३६ ।
Namaskāra, a sacrifice of the soul, shall be performed according to ability. Sacrificial food and betel leaves shall be offered to Śiva.
english translation
yathAyogyaM svAtmayajJaM namaskAraM prakalpayet | athAtra zivanaivedyaM dattvA tAMbUlamAharet 136 |
137
शिवप्रदक्षिणं कुर्यात्स्वयमष्टोत्तरं शतम् । सहस्रमयुतं लक्षं कोटिमन्येन कारयेत् १३७ ।
The devotee himself shall perform a hundred and eight circumambulations of Śiva. Such circumambulations, a thousand, ten thousand, hundred thousand or a crore in number he shall cause to be performed through others.
zivapradakSiNaM kuryAtsvayamaSTottaraM zatam | sahasramayutaM lakSaM koTimanyena kArayet 137 |
138
शिवप्रदक्षिणात्सर्वं पातकं नश्यति क्षणात् । दुःखस्य मूलं व्याधिर्हि व्याधेर्मूलं हि पातकम् १३८ ।
All sins perish instantaneously at the circumambulations of Śiva. Sickness is the root-cause of misery and sin is the cause of sickness.
zivapradakSiNAtsarvaM pAtakaM nazyati kSaNAt | duHkhasya mUlaM vyAdhirhi vyAdhermUlaM hi pAtakam 138 |
139
धर्मेणैव हि पापानामपनोदनमीरितम् । शिवोद्देशकृतो धर्मः क्षमः पापविनोदने १३९ ।
Sins are said to be quelled by virtue. A sacred rite performed with Śiva in view is capable of removing all sins.
dharmeNaiva hi pApAnAmapanodanamIritam | zivoddezakRto dharmaH kSamaH pApavinodane 139 |
140
अध्यक्षं शिवधर्मेषु प्रदक्षिणमितीरितम् । क्रियया जपरूपं हि प्रणवं तु प्रदक्षिणम् 1.18.१४० ।
Among the sacred rites of Śiva, the circumambulation leads the rest. Praṇava is in the form of Japa and circumambulation is a physical rite.
adhyakSaM zivadharmeSu pradakSiNamitIritam | kriyayA japarUpaM hi praNavaM tu pradakSiNam 1.18.140 |
Chapter 18
Verses 131-135
Verses 141-145
Library
Shiva Purana
Vishweshwara-saṃhitā
verses
verse
sanskrit
translation
english