त्वत्स्वरूपेर्पिता बुद्धिर्नतेऽशून्ये च रोचति । या चास्त्यस्मदहंतेति त्वयि दृष्टे विवर्जिता १३४ ।
The intellect, which is in the form of You, does not delight in the void. That intellect which exists in 'I am' (ego) disappears when Your form is perceived.