Shiva Purana
मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि । क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ९९ ।
The liberation is in the form of realising the nature of Ātman. It is a relaxation and resting in one’s own soul. It is based on sacred rites, penance, Japa, knowledge, meditation and virtue.
english translation
muktirAtmasvarUpeNa svAtmArAmatvameva hi | kriyAtapojapajJAnadhyAnadharmeSu susthitaH 99 |
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
मुक्तिरात्मस्वरूपेण स्वात्मारामत्वमेव हि । क्रियातपोजपज्ञानध्यानधर्मेषु सुस्थितः ९९ ।
The liberation is in the form of realising the nature of Ātman. It is a relaxation and resting in one’s own soul. It is based on sacred rites, penance, Japa, knowledge, meditation and virtue.
english translation
muktirAtmasvarUpeNa svAtmArAmatvameva hi | kriyAtapojapajJAnadhyAnadharmeSu susthitaH 99 |
hk transliteration by Sanscript